Tuesday 14 May 2013

द्वितीयाध्याये तृतीयः पादः 2-3

पाणिनि महर्षि विरचिता अष्टाध्यायी 
द्वितीयाध्याये  तृतीयः पादः
अनभिहिते  ॥ २,३.१ ॥
कर्मणि द्वितीया  ॥ २,३.२ ॥
तृतीया च होश्छन्दसि  ॥ २,३.३ ॥
अन्तराऽन्तरेण युक्ते  ॥ २,३.४ ॥
कालाध्वनोरत्यन्तसंयोगे  ॥ २,३.५ ॥
अपवर्गे तृतीया  ॥ २,३.६ ॥
सप्तमीपञ्चम्यौ कारकमध्ये  ॥ २,३.७ ॥
कर्मप्रवचनीययुक्ते द्वितीया  ॥ २,३.८ ॥
यस्मादधिकं यस्य च+ईश्वरवचनं तत्र सप्तमी  ॥ २,३.९ ॥
पञ्चम्यपाङ्परिभिः  ॥ २,३.१० ॥
प्रतिनिधिप्रतिदाने च यस्मात् ॥ २,३.११ ॥
गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि  ॥ २,३.१२ ॥
चतुर्थी सम्प्रदाने  ॥ २,३.१३ ॥
क्रियार्थोपपदस्य च कर्मणि स्थानिनः  ॥ २,३.१४ ॥
तुमर्थाच्च भाववचनात् ॥ २,३.१५ ॥
नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च  ॥ २,३.१६ ॥
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु  ॥ २,३.१७ ॥
कर्तृकरणयोस्तृतीया  ॥ २,३.१८ ॥
सहयुक्तेऽप्रधाने  ॥ २,३.१९ ॥
येनाङ्गविकारः  ॥ २,३.२० ॥
इत्थम्भूतलक्षणे  ॥ २,३.२१ ॥
सञ्ज्ञोऽन्यतरस्यां कर्मणि  ॥ २,३.२२ ॥
हेतौ  ॥ २,३.२३ ॥
अकर्तर्यृणे पञ्चमी  ॥ २,३.२४ ॥
विभाषा गुणेऽस्त्रीयाम्  ॥ २,३.२५ ॥
षष्ठी हेतुप्रयोगे  ॥ २,३.२६ ॥
सर्वनाम्नस्तृतीया च  ॥ २,३.२७ ॥
अपादाने पञ्चमी  ॥ २,३.२८ ॥
अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते  ॥ २,३.२९ ॥
षष्ठ्यतसर्थप्रत्ययेन  ॥ २,३.३० ॥
एनपा द्वितीया  ॥ २,३.३१ ॥
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्  ॥ २,३.३२ ॥
करेण च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य  ॥ २,३.३३ ॥
दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्  ॥ २,३.३४ ॥
दूरान्तिकार्थेभ्यो द्वितीया च  ॥ २,३.३५ ॥
सप्तम्यधिकरने च  ॥ २,३.३६ ॥
यस्य च भावेन भावलक्षणम्  ॥ २,३.३७ ॥
षष्ठी चानादरे  ॥ २,३.३८ ॥
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसुतैश्च  ॥ २,३.३९ ॥
आयुक्तकुशलाभ्यां च आसेवायाम्  ॥ २,३.४० ॥
यतश्च निर्धारनम्  ॥ २,३.४१ ॥
पञ्चमी विभक्ते  ॥ २,३.४२ ॥
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः  ॥ २,३.४३ ॥
प्रसितोत्सुकाभ्यां तृतीया च  ॥ २,३.४४ ॥
नक्षत्रे च लुपि  ॥ २,३.४५ ॥
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा  ॥ २,३.४६ ॥
सम्बोधने च  ॥ २,३.४७ ॥
सा+आमन्त्रितम्  ॥ २,३.४८ ॥
एकवचनं सम्बुद्धिः  ॥ २,३.४९ ॥
षष्ठी शेषे  ॥ २,३.५० ॥
ज्ञोऽविदर्थस्य करणे  ॥ २,३.५१ ॥
अधीगर्थदयेशां कर्मणि  ॥ २,३.५२ ॥
कृञः प्रतियत्ने  ॥ २,३.५३ ॥
रुजार्थानां भाववचनानामज्वरेः  ॥ २,३.५४ ॥
आशिषि नाथः  ॥ २,३.५५ ॥
जासिनिप्रहणनाटक्राथपिषां हिंसायाम्  ॥ २,३.५६ ॥
व्यवहृपणोः समर्थयोः  ॥ २,३.५७ ॥
दिवस्तदर्थस्य  ॥ २,३.५८ ॥
विभाषोपसर्गे  ॥ २,३.५९ ॥
द्वितीया ब्राह्मणे  ॥ २,३.६० ॥
प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने  ॥ २,३.६१ ॥
चतुर्थ्यर्थे बहुलं छन्दसि  ॥ २,३.६२ ॥
यजेश्च करणे  ॥ २,३.६३ ॥
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे  ॥ २,३.६४ ॥
कर्तृकर्मणोः कृति  ॥ २,३.६५ ॥
उभयप्राप्तौ कर्मणि  ॥ २,३.६६ ॥
क्तस्य च वर्तमाने  ॥ २,३.६७ ॥
अधिकरणवाचिनश्च  ॥ २,३.६८ ॥
न लोउकाव्ययनिष्ठाखलर्थतृनाम्  ॥ २,३.६९ ॥
अकेनोर्भविष्यदाधमर्ण्ययोः  ॥ २,३.७० ॥
कृत्यानां कर्तरि वा  ॥ २,३.७१ ॥
तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्  ॥ २,३.७२ ॥
चतुर्थी च आशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः  ॥ २,३.७३ ॥
 
इति पाणिनि महर्षि विरचिष्टाध्यायी मध्ये
द्वितीयाध्याये  तृतीयः पादः
 

No comments:

Post a Comment